To a person with viriya(effort),nothing is impossible

Explore the ancient language of the Tipitaka and Theravāda commentaries
Post Reply
pelletboy
Posts: 109
Joined: Tue May 10, 2011 12:58 pm

To a person with viriya(effort),nothing is impossible

Post by pelletboy »

It said that the Awakened One said "Viriyavato kim nama kammamna sijjhati" which means "To a person with viriya(effort),nothing is impossible."
You can find "Viriyavato kim nama kammamna sijjhati" in “Paramaththadepani Sangahapahatikapatha”. It is mentioned in the “Chetasika Sangaha” chapter.
Here’s the Pali text of the same..
Vīrassa kammasūrassa bhāvo kammavā vīriyaṃ. Taṃsamaṅgī puggalo hi kammasūro hoti. Mahantaṃpi kammaṃ appakato gaṇhāti. Dukkaraṃpi sukarato, bhāriyaṃpi abhāriyato gaṇhāti. Attakilamathaṃ nagaṇeti. Kammasiddhiyā niccaṃ paggahita kāya cittova hoti. Tasmā taṃ tassa puggalassa tathāpavattiyā hetubhāvoceva tathāpavattassa ca tassa puggalassa kāya cittakriyābhūtaṃ hotīti. Vidhināvā nayena upāyena vīriyavato kiṃ nāmakammaṃ na sijjhatītiādikena pubbābhisaṅkhārena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Visesenavā sakaparahitahetu īranti kampanti taṃ samaṅgino etenāti vīriyaṃ. Etthaca vīriyu patthambhitā sampayuttadhammā sadā anikkhittadhurā paggahitasīsāviya hutvā attano attano kiccasampattiyā niccaṃ ussāhajātāva honti, tesuca tathāhontesu taṃsamaṅgino puggalāpi attanovā paresaṃvā hitahetu niccaṃ byāvaṭakāyacittā honti. Tasmā īranti kampantīti vuccantīti. Tathā hi taṃ upatthambhanalakkhaṇanti ca paggahalakkhaṇanti ca ussāhalakkhaṇanti ca gehassa thūṇūpatthambhana sadisanti ca sammā āraddhaṃ sabbasampattīnaṃ mūlanti ca vuttanti.
Can anyone translate the the context of the phrase "To a person with viriya(effort),nothing is impossible" in this paragraph in Pali?
Post Reply