Pali: Iti 86. Dhammaanudhammapa.tipannasutta.m

Explore the ancient language of the Tipitaka and Theravāda commentaries
Post Reply
User avatar
yawares
Posts: 1531
Joined: Fri Mar 09, 2012 3:23 pm

Pali: Iti 86. Dhammaanudhammapa.tipannasutta.m

Post by yawares »

Dear Members,

:candle: Iti 86. Dhammaanudhammapa.tipannasutta.m :candle:
[Presented by Dr.Han Tun, MD @sariputtadhamma/JTN]


86. Vutta~nheta.m bhagavataa, vuttamarahataati me suta.m

"Dhammaanudhammapa.tipannassa bhikkhuno ayamanudhammo hoti veyyaakara.naaya –
dhammaanudhammapa.tipannoyanti bhaasamaano dhamma~n~neva bhaasati no adhamma.m,
vitakkayamaano vaa dhammavitakka~n~neva vitakketi no adhammavitakka.m,
tadubhaya.m vaa pana abhinivejjetvaa upekkhako viharati sato sampajaano"ti.
Etamattha.m bhagavaa avoca. Tattheta.m iti vuccati

"Dhammaaraamo dhammarato, dhamma.m anuvicintaya.m;
Dhamma.m anussara.m bhikkhu, saddhammaa na parihaayati.

"Cara.m vaa yadi vaa ti.t.tha.m, nisinno uda vaa saya.m;
Ajjhatta.m samaya.m citta.m, santimevaadhigacchatii"ti.

Ayampi attho vutto bhagavataa, iti me sutanti.

------------
Iti 86. Dhammaanu-dhammapa.tipanna sutta

This was said by the Blessed One, said by the Arahant, so I have heard: "With
reference to a monk who practices the Dhamma in accordance with the Dhamma, it
is this way of according with the Dhamma that he should be described as
practicing the Dhamma in accordance with the Dhamma. When speaking, he speaks
Dhamma and not non-Dhamma. When thinking, he thinks about Dhamma and not about
non-Dhamma. Avoiding both these things, he stays equanimous, mindful, alert."

"Dhamma his dwelling, Dhamma his delight (Dhammaaraamo Dhammarato),
pondering Dhamma (Dhamma.m anuvicintaya.m),
a monk calling Dhamma to mind (Dhamma.m anussara.m bhikkhu),
doesn't fall away from true Dhamma (saddhammaa na parihaayati).

"Whether walking, standing (cara.m vaa yadi vaa ti.t.tha.m),
sitting, or lying down (nisinno uda vaa saya.m),
his mind inwardly restrained (ajjhatta.m samaya.m citta.m),
he arrives right at peace (santimevaadhigacchati)."

*********** :anjali:
:heart: Love Buddha's dhamma,
yawares/sirikanya
:heart:
Post Reply