The Buddha and Bodhgaya

Exploring the Dhamma, as understood from the perspective of the ancient Pali commentaries.
Post Reply
User avatar
cooran
Posts: 8503
Joined: Tue Jan 06, 2009 11:32 pm
Location: Queensland, Australia

The Buddha and Bodhgaya

Post by cooran »

Hello all,

Are there any references in the Pitakas stating that the Buddha ever returned again to visit or stay at Bodhgaya after his enlightenment?
(Not inclluding the period immediately after enlightenment.)

with metta
Chris
---The trouble is that you think you have time---
---Worry is the Interest, paid in advance, on a debt you may never owe---
---It's not what happens to you in life that is important ~ it's what you do with it ---
User avatar
DNS
Site Admin
Posts: 17186
Joined: Tue Dec 30, 2008 4:15 am
Location: Las Vegas, Nevada, Estados Unidos de América
Contact:

Re: The Buddha and Bodhgaya

Post by DNS »

Hi Chris,

You asked this last year in May, almost to the exact same day:

http://www.dhammawheel.com/viewtopic.php?f=13&t=12477

Like me, you must be thinking about it during Wesak month. I'd be interested too, if there are some other references other than the ones I quoted in that other thread.
User avatar
cooran
Posts: 8503
Joined: Tue Jan 06, 2009 11:32 pm
Location: Queensland, Australia

Re: The Buddha and Bodhgaya

Post by cooran »

Thank you David!! (I'll be very glad when the 'Search function' is fully operational again). :smile:

with metta
Chris
---The trouble is that you think you have time---
---Worry is the Interest, paid in advance, on a debt you may never owe---
---It's not what happens to you in life that is important ~ it's what you do with it ---
User avatar
cooran
Posts: 8503
Joined: Tue Jan 06, 2009 11:32 pm
Location: Queensland, Australia

Re: The Buddha and Bodhgaya

Post by cooran »

Hello David, all,

I had better results searching on the term Gaya:
Quite a number of mentions of the Buddha being in the area of BodhGaya:
http://www.accesstoinsight.org/search_r ... &sa=Search

with metta
Chris
---The trouble is that you think you have time---
---Worry is the Interest, paid in advance, on a debt you may never owe---
---It's not what happens to you in life that is important ~ it's what you do with it ---
Ananda26
Posts: 171
Joined: Fri Apr 04, 2014 2:41 pm

Re: The Buddha and Bodhgaya

Post by Ananda26 »

cooran wrote:Hello all,

Are there any references in the Pitakas stating that the Buddha ever returned again to visit or stay at Bodhgaya after his enlightenment?
(Not inclluding the period immediately after enlightenment.)

with metta
Chris
Here's one with reference to Gaya.
4. Gayāsīsasuttaṃ

64. Ekaṃ samayaṃ bhagavā gayāyaṃ viharati gayāsīse. Tatra kho bhagavā bhikkhū āmantesi…pe… ‘‘pubbāhaṃ, bhikkhave, sambodhā anabhisambuddho bodhisattova samāno obhāsaññeva kho sañjānāmi, no ca rūpāni passāmi’’.

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā’’’ti.

‘‘So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi; no ca kho tāhi devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi.

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā’’’ti.

‘‘So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi; no ca kho tā devatā jānāmi – imā devatā amukamhā vā amukamhā vā devanikāyāti.

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ, tā ca devatā jāneyyaṃ – imā devatā amukamhā vā amukamhā vā devanikāyā’ti; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā’’’ti.

‘‘So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi, tā ca devatā jānāmi – ‘imā devatā amukamhā vā amukamhā vā devanikāyā’ti; no ca kho tā devatā jānāmi – ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti…pe… tā ca devatā jānāmi – ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti; no ca kho tā devatā jānāmi – ‘imā devatā imassa kammassa vipākena evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo’ti …pe… tā ca devatā jānāmi – ‘imā devatā imassa kammassa vipākena evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo’ti; no ca kho tā devatā jānāmi – ‘imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā’ti…pe… tā ca devatā jānāmi – ‘imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā’ti; no ca kho tā devatā jānāmi yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti.

‘‘Tassa mayhaṃ, bhikkhave, etadahosi – ‘sace kho ahaṃ obhāsañceva sañjāneyyaṃ, rūpāni ca passeyyaṃ, tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ , tā ca devatā jāneyyaṃ – ‘imā devatā amukamhā vā amukamhā vā devanikāyā’ti, tā ca devatā jāneyyaṃ – ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti, tā ca devatā jāneyyaṃ – ‘imā devatā evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo’ti, tā ca devatā jāneyyaṃ – ‘imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā’ti, tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti; evaṃ me idaṃ ñāṇadassanaṃ parisuddhataraṃ assā’’’ti.

‘‘So kho ahaṃ, bhikkhave, aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi, rūpāni ca passāmi, tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi, tā ca devatā jānāmi – ‘imā devatā amukamhā vā amukamhā vā devanikāyā’ti, tā ca devatā jānāmi – ‘imā devatā imassa kammassa vipākena ito cutā tattha upapannā’ti, tā ca devatā jānāmi – ‘imā devatā evamāhārā evaṃsukhadukkhappaṭisaṃvediniyo’ti , tā ca devatā jānāmi – ‘imā devatā evaṃdīghāyukā evaṃciraṭṭhitikā’ti, tā ca devatā jānāmi yadi vā me devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti.

‘‘Yāvakīvañca me, bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho’ti [abhisambuddho (sī. syā. pī.)] paccaññāsiṃ. Yato ca kho me , bhikkhave, evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, ‘sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ; ñāṇañca pana me dassanaṃ udapādi; akuppā me cetovimutti [vimutti (ka. sī. ka.)]; ayamantimā jāti natthi dāni punabbhavo’’ti. Catutthaṃ.
I included Bodhgaya and Rajagaha in my pilgrimages to India, and Lumbini, Nepal.

Bodhgaya and Rajagaha are comparatively close and there are numerous Suttas given by the Buddha in the Rajagaha area.
Post Reply